shree Venkateswara Ashtakam

Shree Venkateswara Ashtakam  का सुभारम्भ करेंगे। श्रीवेङ्कटेशपदपङ्कज धूलिपङ्क्तिः संसारसिन्धुतरणे तरणिर्नवीना । सर्वाघपुञ्जहरणायच धूमकेतुः पायादनन्यशरणं स्वयमेव लोकम् ॥ १॥ शेषाद्रिगेहतव कीर्तितरङ्गपुञ्ज आभूमिनाकमभितःसकलान्पुनानः । मत्कर्णयुग्मविवरेपरिगम्य सम्यक् कुर्यादशेषमनिशङ्खलु तापभङ्गम् ॥ २॥ वैकुण्ठराजसकलोऽपि धनेशवर्गो…

0 Comments

shree Ramachandra Ashtakam

shree Ramachandra Ashtakam का सुभारम्भ करेंगे। चिदाकारो धाता परमसुखदः पावनतनु, र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता । सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरुः, रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १ ॥ मुकुन्दो गोविन्दो जनकतनयालालितपदः,…

0 Comments

Shree Subrahmanya Ashtakam

Shree Subrahmanya Ashtakam का सुभारम्भ करेंगे। हॆ स्वामिनाथ करुणाकर दीनबन्धॊ श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ । श्रीशादिदॆवगणपूजितपादपद्म वल्लीश नाथ मम दॆहि करावलम्बम् ॥ १ ॥ दॆवादिदॆवसुत दॆवगणाधिनाथ दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ वल्लीश नाथ मम दॆहि…

0 Comments

Shree Datta Ji Aarti

Shree Datta Ji Aarti का सुभारम्भ करेंगे। त्रिगुणात्मक त्रैमूर्ती दत्त हा जाणा । त्रिगुणी अवतार त्रैलोक्य राणा । नेती नेती शब्द न ये अनुमाना ॥ सुरवर मुनिजन योगी समाधी न…

0 Comments

Shri Radha Ashtakam

Shri Radha Ashtakam का सुभारम्भ करेंगे। ॐ दिशिदिशिरचयन्तीं सञ्चयन्नेत्रलक्ष्मीं, विलसितखुरलीभिः खञ्जरीटस्य खेलाम् । हृदयमधुपमल्लीं वल्लवाधीशसूनो-, रखिलगुणगभीरां राधिकामर्चयामि ॥ १॥ पितुरिह वृषभानो रत्नवायप्रशस्तिं, जगति किल सयस्ते सुष्ठु विस्तारयन्तीम् । व्रजनृपतिकुमारं खेलयन्तीं सखीभिः,…

0 Comments

Shree Venkatesha Mangalashtakam

Shree Venkatesha Mangalashtakam का सुभारम्भ करेंगे। श्रीक्षोण्यौ रमणीयुगं सुरमणीपुत्रोऽपि वाणीपतिः, पौत्रश्चन्द्रशिरोमणिः फणिपतिः शय्या सुराः सेवकाः । तार्क्ष्यो यस्य रथो महश्च भवनं ब्रह्माण्डमाद्यः पुमान्, श्रीमद्वेङ्कटभूधरेन्द्ररमणः कुर्याद्धरिर्मङ्गलम् ॥ १॥ यत्तेजो रविकोटिकोटिकिरणान् धिक्कृत्य जेजीयते,…

0 Comments

Shree Ganga Ashtakam

Shree Ganga Ashtakam का सुभारम्भ करेंगे  मातः शैलसुतासपत्नि वसुधाशृङ्गारहारावलि स्वर्गारोहणवैजयन्ति भवतीं भागीरथि प्रार्थये । त्वत्तीरे वसतः त्वदंबु पिबतस्त्वद्वीचिषु प्रेङ्खत-स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः॥१॥ त्वत्तीरे तरुकॊटरान्तरगतो गङ्गे विहङ्गो वरं त्वन्नीरे नरकान्तकारिणि वरं…

0 Comments

Mata Durga Apaduddharaka Ashtakam

Mata Durga Apaduddharaka Ashtakam का सुभारम्भ करेंगे । नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे | नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ||१|| नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे | नमस्ते नमस्ते सदानन्द रूपे…

0 Comments

Shree Bhairav Ashtakam

Shree Bhairav Ashtakam  का सुभारम्भ करेंगे  सकलकलुषहारी धूर्तदुष्टान्तकारी, सुचिरचरितचारी मुण्डमौञ्जीप्रचारी । करकलितकपाली कुण्डली दण्डपाणिः, स भवतु सुखकारी भैरवो भावहारी ॥ १॥ विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् । मदविधूणितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ॥…

0 Comments

Maa Ganga Ashtakam

Maa Ganga Ashtakam का सुभारम्भ करेंगे  यदवधि तवतीरं पातकी नैति गंगे तदवधि मलजालैर्नैवमुक्तः कलौ स्यात्। तव जलकणिकाऽलं पापिनां पापशुद्ध्यै पतितपरमदीनांस्त्वं हि पासि प्रपन्नान् ॥१ तव शिवजललेशं वायुनीतं समेत्य सपदि निरयजालं…

0 Comments