Shree Narsingh Ashtakam
Shree Narsingh Ashtakam का सुभारम्भ करेंगे ध्यायामि नरसिम्हक्यं ब्रह्म वेदन्तगोचारं । भवाब्धि तरनोपयं संख चाकर धरं परम् || १ || नीलं रामं चा परिभूय कृपा रसेन स्तम्भे स्वसक्ति मनघं विनिधाय देव ।…
Shree Narsingh Ashtakam का सुभारम्भ करेंगे ध्यायामि नरसिम्हक्यं ब्रह्म वेदन्तगोचारं । भवाब्धि तरनोपयं संख चाकर धरं परम् || १ || नीलं रामं चा परिभूय कृपा रसेन स्तम्भे स्वसक्ति मनघं विनिधाय देव ।…
Mata Saraswati Ashtak का सुभारम्भ करेंगे अम्ब, थ्वदेय पद पङ्कज पांसु लेस, संबन्द बन्दुरथरा रसना थ्वधीयम् । संभयुधधिपदमप्य अम्रुथथि रम्यं, निम्भयथे किमुथ भोउम पदानि थस्य ॥१॥ मथ, स्थ्वधेय करुनंरुथ पूर्ण…
Shree Kaal Bhairav Ashtakam का सुभारम्भ करेंगे । देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्। नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे॥1॥ भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम्। कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे॥2॥ शूलटङ्कपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम्। भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे॥3॥ भुक्तिमुक्तिदायकं…
Shri Hanuman Ashtakam का सुभारम्भ करेंगे । हनुमदष्टकं अच्युतयतिकृतं श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशे, चण्डमहाभुजदण्डसुरारिविखण्डनपण्डित पाहि दयालो । पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं, त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम्…
Vaidyanatha Ashtakam का सुभारम्भ करेंगे । श्रीराम सौमित्रि जटायुवॆद- षडाननादित्य कुजार्चिताय । श्री नीलकण्ठाय दयामयाय श्री वैद्यनाथाय नमः शिवाय ॥ १ ॥ गंगाप्रवाहॆन्दु-जटाधराय त्रिलॊचनाय स्मरकालहन्त्रॆ । समस्त दॆवैरपि पूजिताय श्री…
Shiva Mangal Ashtakam का सुभारम्भ करेंगे । भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २…
Shri krishna Sharanashtakam का सुभारम्भ करेंगे । द्विदलीकृतदृक्स्वास्यः पन्नगीकृतपन्नगः । कृशीकृतकृशानुश्च श्रीकृष्णः शरणं मम ॥ १॥ फलीकृतफलार्थी च कुस्सितीकृतकौरवः । निर्वातीकृतवातारिः श्रीकृष्णः शरणं मम ॥ २॥ कृतार्थीकृतकुन्तीजः प्रपूतीकृतपूतनः । कलङ्कीकृतकंसादिः…
Shree BalKrishna Ashtakam का सुभारम्भ करेंगे । यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् । भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥ १॥ प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः । यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ २॥ स्वीयविश्लेषजक्लेशो नष्टः…
Shri Mahalaxmi Ashtakam का सुभारम्भ करेंगे । नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महालक्षि्म नमोस्तु ते॥1॥ नमस्ते गरुडारूढे कोलासुरभयङ्करि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥२॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि ।…
Vishwakarma Ashtakam का सुभारम्भ करेंगे । निरञ्जनो निराकारः निर्विकल्पो मनोहरः । निरामयो निजानन्दः निर्विघ्नाय नमो नमः ॥ १॥ अनादिरप्रमेयश्च अरूपश्च जयाजयः । लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः ॥ २॥ नमो विश्वविहाराय…