You are currently viewing Shree Parshuram Ashtakam

Shree Parshuram Ashtakam

Shree Parshuram Ashtakam  का सुभारम्भ करेंगे।

विप्रवंशावतंशं सदा नौम्यहं, रेणुकानन्दनं जामदग्ने प्रभो ।
द्रोहक्रोधाग्नि वैकष्टतां लोपकं, रेणुकानन्दनं वन्दते सर्वदा ॥ १॥
क्षत्रदुष्टान्तकं वै करस्यं धनुं, राजतेयस्य हस्ते कुठारं प्रभो ।
फुल्लरक्ताब्ज नेत्रं सदा भास्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ २॥
तेजसं शुभ्रदेहं विशालौ करौ, श्वेतयज्ञोपवीतं सदाधारकम् ।
दिव्यभाले त्रिपुण्ड्रं जटाजूवरं , रेणुकानन्दनं वन्दते सर्वदा ॥ ३॥
भक्तपालं कृपालं कृपासागरं, रौद्ररूपं करालं सुरैः वन्दितैः ।
जन्मतो ब्रह्मचारी व्रतीधारकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ४॥
ज्ञानविज्ञानशक्तिश्च भण्डारकः, वेदयुद्धेषु विद्यासु पारङ्गतः ।
वासमाहेन्द्रशैले शिवाराधकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ५॥
ज्ञानदाता विधाता सदा भूतले, पापसन्तापकष्टादि संहारकः ।
दिव्यभव्यात्मकं पूर्णं योगीश्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ ६॥
आर्तदुःखादिकानां सदारक्षकः, भीतदैत्यादिकानां सदा नाशकः ।
त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ७॥
शीलकारुण्यरूपं दयासागरं, भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् ।
विश्वमायापरं भक्तसंरक्षकं, रेणुकानन्दनं वन्दते सर्वदा ॥ ८॥
भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः ।
तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः
अब  Shree Parshuram Ashtakam  खत्म हुई।

 

Spread the love

Leave a Reply