Sri Shodasha Bahu Narasimha Ashtakam

Shree Shodasha Bahu Narasimha Ashtakam का सुभारम्भ करेंगे ।   भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं, डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः । तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः, एतत्ते पूर्णयुक्तमहरहकरहः…

0 Comments

Shree Pashupati Ashtakam

Shree Pashupati Ashtakam का सुभारम्भ करेंगे। ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १ ॥ पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं च…

0 Comments

Shree Parshuram Ashtakam

Shree Parshuram Ashtakam  का सुभारम्भ करेंगे। विप्रवंशावतंशं सदा नौम्यहं, रेणुकानन्दनं जामदग्ने प्रभो । द्रोहक्रोधाग्नि वैकष्टतां लोपकं, रेणुकानन्दनं वन्दते सर्वदा ॥ १॥ क्षत्रदुष्टान्तकं वै करस्यं धनुं, राजतेयस्य हस्ते कुठारं प्रभो ।…

0 Comments

Mata Dhumavati Ashtakam

Mata Dhumavati Ashtakam का सुभारम्भ करेंगे। ॐ प्रातर्वा स्यात कुमारी कुसुम-कलिकया जप-मालां जपन्ती। मध्यान्हे प्रौढ-रुपा विकसित-वदना चारु-नेत्रा निशायाम।। सन्ध्यायां ब्रिद्ध-रुपा गलीत-कुच-युगा मुण्ड-मालां वहन्ती। सा देवी देव-देवी त्रिभुवन-जननी चण्डिका पातु युष्मान ।।१।। बद्ध्वा…

0 Comments

shree Ramachandra Ashtakam

shree Ramachandra Ashtakam का सुभारम्भ करेंगे। चिदाकारो धाता परमसुखदः पावनतनु, र्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता । सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरुः, रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ १ ॥ मुकुन्दो गोविन्दो जनकतनयालालितपदः,…

0 Comments

Shree Subrahmanya Ashtakam

Shree Subrahmanya Ashtakam का सुभारम्भ करेंगे। हॆ स्वामिनाथ करुणाकर दीनबन्धॊ श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ । श्रीशादिदॆवगणपूजितपादपद्म वल्लीश नाथ मम दॆहि करावलम्बम् ॥ १ ॥ दॆवादिदॆवसुत दॆवगणाधिनाथ दॆवॆन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । दॆवर्षिनारदमुनीन्द्रसुगीतकीर्तॆ वल्लीश नाथ मम दॆहि…

0 Comments

Shri Radha Ashtakam

Shri Radha Ashtakam का सुभारम्भ करेंगे। ॐ दिशिदिशिरचयन्तीं सञ्चयन्नेत्रलक्ष्मीं, विलसितखुरलीभिः खञ्जरीटस्य खेलाम् । हृदयमधुपमल्लीं वल्लवाधीशसूनो-, रखिलगुणगभीरां राधिकामर्चयामि ॥ १॥ पितुरिह वृषभानो रत्नवायप्रशस्तिं, जगति किल सयस्ते सुष्ठु विस्तारयन्तीम् । व्रजनृपतिकुमारं खेलयन्तीं सखीभिः,…

0 Comments

Shree Narsingh Ashtakam

Shree Narsingh Ashtakam का सुभारम्भ करेंगे  ध्यायामि नरसिम्हक्यं ब्रह्म वेदन्तगोचारं । भवाब्धि तरनोपयं संख चाकर धरं परम् || १ || नीलं रामं चा परिभूय कृपा रसेन स्तम्भे स्वसक्ति मनघं विनिधाय देव ।…

0 Comments

Shri Hanuman Ashtakam

Shri Hanuman Ashtakam का सुभारम्भ करेंगे । हनुमदष्टकं अच्युतयतिकृतं श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशे, चण्डमहाभुजदण्डसुरारिविखण्डनपण्डित पाहि दयालो । पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं, त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम्…

0 Comments

Shiva Mangal Ashtakam (शिव मंगला अष्टकम)

Shiva Mangal Ashtakam का सुभारम्भ करेंगे । भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २…

0 Comments