Kali Mata Chalisa

Kali Mata Chalisa का सुभारम्भ करेंगे। ॥॥ दोहा ॥॥ जयकाली कलिमलहरण, महिमा अगम अपार महिष मर्दिनी कालिका, देहु अभय अपार ॥ ॥ चौपाई॥ अरि मद मान मिटावन हारी । मुण्डमाल…

0 Comments

Shree Ganesh Chalisa

Shree Ganesh Chalisa का सुभारम्भ करेंगे। ॥दोहा॥ जय गणपति सदगुणसदन, कविवर बदन कृपाल। विघ्न हरण मंगल करण, जय जय गिरिजालाल॥ जय जय जय गणपति गणराजू। मंगल भरण करण शुभ काजू ॥ ॥चौपाई॥…

0 Comments

Brahmanda Mohanakhyam Durga Kavacham

 Brahmanda Mohanakhyam Durga Kavacham का सुभारम्भ करेंगे। श्रीगणेशाय नमः । नारद उवाच । भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद । ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥ १॥ नारायण उवाच । शृणु वक्ष्यामि हे वत्स कवचं च…

0 Comments

Shree Mahalakshmi Kavacham

Shree Mahalakshmi Kavacham  का सुभारम्भ करेंगे। महालक्ष्याः प्रवक्ष्यामि कवचं सर्वकामदम्। सर्वपापप्रशमनं  सर्वव्याधि निवारणम्॥१॥ दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम्। ग्रहपीडा प्रशमनं अरिष्ट प्रविभञ्जनम्॥२॥ पुत्रपौत्रादिजनकं विवाहप्रदमिष्टदम्। चोरारिहारि जगतां अखिलेप्सित कल्पकम्॥३॥ सावधानमना भूत्वा शृणु त्वं शुकसत्तम।…

0 Comments

Shree Pashupati Ashtakam

Shree Pashupati Ashtakam का सुभारम्भ करेंगे। ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १ ॥ पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं च…

0 Comments

Shree Dattatreya Vajra Kavacham

Shree Dattatreya Vajra Kavacham का सुभारम्भ करेंगे। श्रीगणेशाय नम:। श्रीदत्तात्रेयाय नम:। ऋषय ऊचु:। कथं संकल्पसिद्धि: स्याद्वेदव्यास कलौ युगे। धर्मार्थकाममोक्षणां साधनं किमुदाह्रतम्‌॥१॥ व्यास उवाच। श्रृण्वन्तु ऋषय: सर्वे शीघ्रं संकल्पसाधनम्‌। सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम्‌॥२॥…

0 Comments

Jawala Mata Ki Aarti

Jawala Mata Ki Aarti का सुभारम्भ करेंगे। ॐ जय ज्वाला माई, मैया जय ज्वाला माई , कष्ट हरण तेरा अर्चन, सुमिरण सुख दाई | मैया जय ज्वाला माई, मैया जय ज्वाला माई…

0 Comments

Shree Rama Mangalashtakam

Shree Rama Mangalashtakam  का सुभारम्भ करेंगे। | अथ श्रीराममङ्गलाष्टकम् । सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने । षड्जाधारश्रुतिस्थाय सद्गुरुस्वाय मङ्गलम् ॥ १॥ ऋषभारूढनूताय रिपुसूदनकीर्तये । ऋषिश्रेष्ठसुगीताय रिपुभीमाय मङ्गलम् ॥ २॥ गङ्गापावनपादाय गम्भीरस्वरभाषिणे । गान्धर्वगानलोलाय…

0 Comments

Shree Parshuram Ashtakam

Shree Parshuram Ashtakam  का सुभारम्भ करेंगे। विप्रवंशावतंशं सदा नौम्यहं, रेणुकानन्दनं जामदग्ने प्रभो । द्रोहक्रोधाग्नि वैकष्टतां लोपकं, रेणुकानन्दनं वन्दते सर्वदा ॥ १॥ क्षत्रदुष्टान्तकं वै करस्यं धनुं, राजतेयस्य हस्ते कुठारं प्रभो ।…

0 Comments

Mata Dhumavati Ashtakam

Mata Dhumavati Ashtakam का सुभारम्भ करेंगे। ॐ प्रातर्वा स्यात कुमारी कुसुम-कलिकया जप-मालां जपन्ती। मध्यान्हे प्रौढ-रुपा विकसित-वदना चारु-नेत्रा निशायाम।। सन्ध्यायां ब्रिद्ध-रुपा गलीत-कुच-युगा मुण्ड-मालां वहन्ती। सा देवी देव-देवी त्रिभुवन-जननी चण्डिका पातु युष्मान ।।१।। बद्ध्वा…

0 Comments